A 425-16 Laghucintāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 425/16
Title: Laghucintāmaṇi
Dimensions: 21.1 x 10 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2974
Remarks:


Reel No. A 425-16 Inventory No. 24772

Title Laghucintāmaṇi

Author Gaṇeśa Daivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.1 x 10 cm

Folios 9

Lines per Folio 9

Foliation figures on the verso in the upper left-hand margin under the abbreviation la. ci. mū. and in the lower right-hand margin

Place of Deposit NAK

Accession No. 5/2976

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||     ||

yaś ciṃtāmaṇir aṃkalekhyabahulo tyalpakriyo matkṛtis

ti(2)thyādyāvagamapradosya sukhino ye lekhane bhīravaḥ ||

tatprītyai laghum alpakṛtyam amalaṃ (3) tithyādiciṃtāmaṇiṃ

vighneśārkamukhān praṇamya kurute śrīmāngaṇeśaḥ kṛtī || 1 ||

(4) vyagayugamanu1447śākaḥ syāt samaugho hato yaṃ

svarakhakhakubhi1007r āpto (5) nāgaśatyā800bdapaḥ syāt |

dyumukha iha paleṣu tryabdhi43hṛdvarṣayuktaḥ

śru(6)tibhir iṣusamudrair bhai4|45|27r yutaḥ saptaḥ7taṣṭaḥ || 2 || (fol. 1v1–6)

End

nikhilanigamaśauṃḍo nekaśiṣyopaśiṣyaḥ

kṣititalabibudhau[[ghair gī]]⟪dgī⟫tasatkīrtiyuktaḥ ||

(8) śrutina⟪ma⟫[[ya]]navi[[da]]gre saraḥ svāptavāco

jayati sa guṇasiṃdhuḥ śrīguruḥ keśavāryaḥ || (9) 6 ||

tatsūnunā sakalasatkaruṇākaṭākṣa-

labdhāvabodhakalikena gaṇeśanāmnā ||

(9v1) kṣīrābdhipūrvataṭakokaṇadeśasaṃsthaṃ

nadigrāmasthitena (!) †tisitdhir† akāri laghvī || 7 ||      ||      || (fol. 9r7–9v1)

Colophon

iti śrīkeśavasāmvatsarātmajagaṇeśadaivajñaviracito laghuciṃtāmaṇiḥ || saṃpūrṇam ||     (3) || śrīlakṣmīnṛsiṃhārpaṇam astu || ❁ || ❁ || ❁ || śrī (fol. 9v2–3)

Microfilm Details

Reel No. A 425/16

Date of Filming 02-10-1972

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 09-10-2006

Bibliography